Skip to content

Commit

Permalink
.
Browse files Browse the repository at this point in the history
  • Loading branch information
neeleshb committed Apr 14, 2022
1 parent ff5c39a commit 7ddfa34
Showing 1 changed file with 1 addition and 1 deletion.
2 changes: 1 addition & 1 deletion sutraani/sutrartha.txt
Original file line number Diff line number Diff line change
Expand Up @@ -13081,7 +13081,7 @@
},
"71095": {
"sa": "असम्बुद्धिवाचके सर्वनामस्थाने परे क्रोष्टु-शब्दः तृच्-वत् भवति । ",
"sd": "'क्रोष्टु' इति उकारान्तपुँल्लिगः शब्दः । अयं शब्दः सम्बोधनस्य सुँ-प्रत्ययं विहाय अन्येषु सर्वनामस्थानसंज्ञकप्रत्ययेषु परेषु 'तृच्-वत्' भवति । इत्युक्ते, अस्य शब्दस्य 'क्रोष्टृ' इति शब्दवत् रूपाणि भवन्ति । यथा -\n1) क्रोष्टु + सुँ [प्रथमैकवचनस्य प्रत्ययः]\n→ क्रोष्टृ + सुँ [ <<तृज्वत् क्रोष्टुः>> [[7.1.95]] इति अङ्गस्य तृज्-वत् भावः]\n→ क्रोष्ट् + अनङ् + स् [<<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन अङ्गस्य गुणे प्राप्ते अपवादत्वेन <<ऋदुशनस्पुरुदंसऽनेहसाम् च>> [[7.1.94]] इति अनङ्-आदेशः]\n→ क्रोष्टान् स् [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> [[6.4.11]] इत्यनेन ऋकारान्तस्य अङ्गस्य सर्वनामस्थाने परे उपधादीर्घः ।]\n→ क्रोष्टान् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सुँ-प्रत्ययस्य लोपः]\n→ क्रोष्टा [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन नकारस्य लोपः]\n2) क्रोष्टु + औ [प्रथमा/द्वितीया-द्विवचनस्य प्रत्ययः]\n→ क्रोष्टृ + ओ [ <<तृज्वत् क्रोष्टुः>> [[7.1.95]] इति अङ्गस्य तृज्-वत् भावः]\n→ क्रोष्टर् + औ [<<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन सर्वनामस्थाने परे अङ्गस्य गुणः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ क्रोष्टार् + औ [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> [[6.4.11]] अनेन अङ्गस्य उपधायाः दीर्घः]\n→ क्रोष्टारौ\n3) क्रोष्टु + जस् [प्रथमाबहुवचनस्य प्रत्ययः]\n→ क्रोष्टृ + जस् [ <<तृज्वत् क्रोष्टुः>> [[7.1.95]] इति अङ्गस्य तृज्-वत् भावः]\n→ क्रोष्टर् + अस् [<<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन सर्वनामस्थाने परे अङ्गस्य गुणः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ क्रोष्टारस् [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> [[6.4.11]] अनेन अङ्गस्य उपधायाः दीर्घः]\n→ क्रोष्टारः [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n4) <<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन सर्वनामस्थाने परे ऋकारान्तस्य अङ्गस्य गुणः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\nक्रोष्टु + अम् [द्वितीयैकवचनस्य प्रत्ययः]\n→ क्रोष्टृ + अम् [<<तृज्वत् क्रोष्टुः>> [[7.1.95]] इति अङ्गस्य तृज्-वत् भावः ]\n→ क्रोष्टर् + अम् [<<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन सर्वनामस्थाने परे अङ्गस्य गुणः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ क्रोष्टारम् [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> [[6.4.11]] अनेन अङ्गस्य उपधायाः दीर्घः]\nसम्बोधनैकवचनस्य सुँ-प्रत्यये परे अस्य सूत्रस्य प्रसक्तिः नास्ति -\nक्रोष्टु + सुँ [सम्बोधनैकवचनम्]\n→ क्रोष्टो सुँ [<<ह्रस्वस्य गुणः>> [[7.3.108]] इति उकारस्य गुणः ओकारः]\n→ क्रोष्टो [<<एङ्ह्रस्वात् सम्बुद्धेः>> [[6.1.69]] इति सुँ-प्रत्ययस्य लोपः ]\nज्ञातव्यम् - अनेन सूत्रेण तृच्-प्रत्ययान्तशब्दानां रूपाणि क्रोष्टु-शब्दे आरोपितानि सन्ति, अतः इदम् 'अतिदेशसूत्रम्' अस्ति । अतिदेशः सप्त-प्रकारस्य वर्तते - कार्यातिदेशः, रूपातिदेशः, निमित्तातिदेशः, अर्थातिदेशः, शास्त्रातिदेशः, तादात्म्यादिदेशः तथा व्यपदेशातिदेशः । एतेषु अयम् 'रूपातिदेशः' अस्ति ।\n"
"sd": "'क्रोष्टु' इति उकारान्तपुँल्लिगः शब्दः । अयं शब्दः सम्बोधनस्य सुँ-प्रत्ययं विहाय अन्येषु सर्वनामस्थानसंज्ञकप्रत्ययेषु परेषु 'तृच्-वत्' भवति । इत्युक्ते, अस्य शब्दस्य 'क्रोष्टृ' इति शब्दवत् रूपाणि भवन्ति । यथा -\n1) क्रोष्टु + सुँ [प्रथमैकवचनस्य प्रत्ययः]\n→ क्रोष्टृ + सुँ [ <<तृज्वत् क्रोष्टुः>> [[7.1.95]] इति अङ्गस्य तृज्-वत् भावः]\n→ क्रोष्ट् + अनङ् + स् [<<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन अङ्गस्य गुणे प्राप्ते अपवादत्वेन <<ऋदुशनस्पुरुदंसऽनेहसाम् च>> [[7.1.94]] इति अनङ्-आदेशः]\n→ क्रोष्टान् स् [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> [[6.4.11]] इत्यनेन ऋकारान्तस्य अङ्गस्य सर्वनामस्थाने परे उपधादीर्घः ।]\n→ क्रोष्टान् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> [[6.1.68]] इत्यनेन सुँ-प्रत्ययस्य लोपः]\n→ क्रोष्टा [<<नलोपः प्रातिपदिकान्तस्य>> [[8.2.7]] इत्यनेन नकारस्य लोपः]\n2) क्रोष्टु + औ [प्रथमा/द्वितीया-द्विवचनस्य प्रत्ययः]\n→ क्रोष्टृ + औ [ <<तृज्वत् क्रोष्टुः>> [[7.1.95]] इति अङ्गस्य तृज्-वत् भावः]\n→ क्रोष्टर् + औ [<<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन सर्वनामस्थाने परे अङ्गस्य गुणः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ क्रोष्टार् + औ [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> [[6.4.11]] अनेन अङ्गस्य उपधायाः दीर्घः]\n→ क्रोष्टारौ\n3) क्रोष्टु + जस् [प्रथमाबहुवचनस्य प्रत्ययः]\n→ क्रोष्टृ + जस् [ <<तृज्वत् क्रोष्टुः>> [[7.1.95]] इति अङ्गस्य तृज्-वत् भावः]\n→ क्रोष्टर् + अस् [<<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन सर्वनामस्थाने परे अङ्गस्य गुणः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ क्रोष्टारस् [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> [[6.4.11]] अनेन अङ्गस्य उपधायाः दीर्घः]\n→ क्रोष्टारः [<<ससजुषोः रुँः>> [[8.2.66]] इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> [[8.3.15]] इति विसर्गः]\n4) <<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन सर्वनामस्थाने परे ऋकारान्तस्य अङ्गस्य गुणः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\nक्रोष्टु + अम् [द्वितीयैकवचनस्य प्रत्ययः]\n→ क्रोष्टृ + अम् [<<तृज्वत् क्रोष्टुः>> [[7.1.95]] इति अङ्गस्य तृज्-वत् भावः ]\n→ क्रोष्टर् + अम् [<<ऋतो ङिसर्वनामस्थानयोः>> [[7.3.110]] इत्यनेन सर्वनामस्थाने परे अङ्गस्य गुणः । <<उरण् रपरः>> [[1.1.51]] इति सः रपरः]\n→ क्रोष्टारम् [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> [[6.4.11]] अनेन अङ्गस्य उपधायाः दीर्घः]\nसम्बोधनैकवचनस्य सुँ-प्रत्यये परे अस्य सूत्रस्य प्रसक्तिः नास्ति -\nक्रोष्टु + सुँ [सम्बोधनैकवचनम्]\n→ क्रोष्टो सुँ [<<ह्रस्वस्य गुणः>> [[7.3.108]] इति उकारस्य गुणः ओकारः]\n→ क्रोष्टो [<<एङ्ह्रस्वात् सम्बुद्धेः>> [[6.1.69]] इति सुँ-प्रत्ययस्य लोपः ]\nज्ञातव्यम् - अनेन सूत्रेण तृच्-प्रत्ययान्तशब्दानां रूपाणि क्रोष्टु-शब्दे आरोपितानि सन्ति, अतः इदम् 'अतिदेशसूत्रम्' अस्ति । अतिदेशः सप्त-प्रकारस्य वर्तते - कार्यातिदेशः, रूपातिदेशः, निमित्तातिदेशः, अर्थातिदेशः, शास्त्रातिदेशः, तादात्म्यादिदेशः तथा व्यपदेशातिदेशः । एतेषु अयम् 'रूपातिदेशः' अस्ति ।\n"
},
"71096": {
"sa": "स्त्रीलिङ्गे क्रोष्टु-शब्दः तृज्-वत् भवति । ",
Expand Down

0 comments on commit 7ddfa34

Please sign in to comment.